B 380-22 Śaivasaṃnyāsapaddhati
Manuscript culture infobox
Filmed in: B 380/22
Title: Śaivasaṃnyāsapaddhati
Dimensions: 20.8 x 10.4 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1115
Remarks:
Reel No. B 380-22
Inventory No. 59182
Title Śaivasaṃnyāsapaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 20.8 x 14.4 cm
Binding Hole(s)
Folios 29
Lines per Folio 9-16
Foliation figures in lower right-hand margin and word vāgīśvarī appears in upper left-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1115
Manuscript Features
On the cover leaf is written: || atha śaivasanyāsapaddhati ||
niragnināṃ sanyāsavidhi is written in another hand.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha śaivaṃ prati saṃnyāsaṃ kartuṃ torupaddhatiśivoktavidhiṃ cānusṛtya prayogamātra(ṃ) ucyate || tatrādau
aupāsanāgnimaṃtaṃ yajamānaṃ prati tādṛśavidhuraṃ prati ca prayogaḥ || tatrādau niḥspṛhaḥ sarvataḥ śāṃta ityādilkṣaṇair
yuktaṃ bhikṣuṃ śivabhaktaṃ guruṃ saṃśodhya tannikaṭe idṛgguror alābhe tu dakṣiṇāmūrttisannidhau vā varṣamekaṃ ṣaṣṭhamāsaṃ
trimāsaṃ vā vasan yatidharmān saṃvīkṣan sarveṣaṇā tyajan niṣiddhapratigrahanivṛtti gāyatrījapa śivapañcākṣarījapa
rudrādhyāyajapa kuṣmāṇḍahomarūpapuraścaraṇam ādau kṛtvā gurur ājñāṃ ca labdhvā udagayanādau praśaste kāle sanyāsam
ārabhet (fol. 1v1–7)
End
tataḥ sarveṣu pātreṣu pāyasādiviśiṣṭadravya sājyaṃ vyañjanasahitaṃ ca pariviśya gāyatryāpokṣya gurave idam annaṃ
pariviṣṭaṃ parivekṣyamāṇaṃ cātṛpte svahā havyaṃ na mama evaṃ paramagurave idam annaṃ parameṣṭhigurave idaºº
parātparagurave idaºº viśvarūpadharācāryāya vā ādau gurutrayaṃ tataḥ bhavarūpī gurave idaºº iti
sarvatrānnatyāgaṃ kṛtvā oṃ tadbrahmetyanuvākaṃ brahmārpaṇam ityādi japitvā uttarāpośanottaram ācānteṣūpaviṣṭeṣu
viśiṣṭatāmbūladakṣiṇāvastrādibhir abhyarcya upaviṣṭeṣveva teṣu gurvārādhanāṅgabhūtaṃ tīrthapūjanaṃ kariṣye iti saṃkalpya
caturasramaṇḍalaṃ gomayenopalipya tatra raṅgavalyādibhir alaṅkṛtya tanmaṇḍale dhānyoparipādodakakalaśaṃ saṃsthāpya tatra
gaṅgādi (fol. exp. 32t11–16)
ekādaśehni kartavyaṃ śrāddhaṃ teṣāṃ tu pārvaṇaṃ ||
sa ekoddiṣṭaṃ jalaṃ piṃḍaṃ āśaucaṃ piṃḍasatkriyā ||
na kuruyāt paurvaṇād anyad brahmībhūta parivraje ||
kuṭīcakaṃ tu pradahet pūrayet tu bahūdakaṃ ||
haṃsaṃ jale vinikṣipya paramasaṃsaṃ prakī (fol. 29v16-17)
=== Colophon ===x
Microfilm Details
Reel No. B 380/22
Date of Filming 18-12-1972
Exposures 34
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 30-08-2011
Bibliography