B 380-22 Śaivasaṃnyāsapaddhati

Manuscript culture infobox

Filmed in: B 380/22
Title: Śaivasaṃnyāsapaddhati
Dimensions: 20.8 x 10.4 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1115
Remarks:


Reel No. B 380-22

Inventory No. 59182

Title Śaivasaṃnyāsapaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.8 x 14.4 cm

Binding Hole(s)

Folios 29

Lines per Folio 9-16

Foliation figures in lower right-hand margin and word vāgīśvarī appears in upper left-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1115

Manuscript Features

On the cover leaf is written: || atha śaivasanyāsapaddhati ||

niragnināṃ sanyāsavidhi is written in another hand.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


atha śaivaṃ prati saṃnyāsaṃ kartuṃ torupaddhatiśivoktavidhiṃ cānusṛtya prayogamātra(ṃ) ucyate || tatrādau


aupāsanāgnimaṃtaṃ yajamānaṃ prati tādṛśavidhuraṃ prati ca prayogaḥ || tatrādau niḥspṛhaḥ sarvataḥ śāṃta ityādilkṣaṇair


yuktaṃ bhikṣuṃ śivabhaktaṃ guruṃ saṃśodhya tannikaṭe idṛgguror alābhe tu dakṣiṇāmūrttisannidhau vā varṣamekaṃ ṣaṣṭhamāsaṃ


trimāsaṃ vā vasan yatidharmān saṃvīkṣan sarveṣaṇā tyajan niṣiddhapratigrahanivṛtti gāyatrījapa śivapañcākṣarījapa


rudrādhyāyajapa kuṣmāṇḍahomarūpapuraścaraṇam ādau kṛtvā gurur ājñāṃ ca labdhvā udagayanādau praśaste kāle sanyāsam


ārabhet (fol. 1v1–7)



End

tataḥ sarveṣu pātreṣu pāyasādiviśiṣṭadravya sājyaṃ vyañjanasahitaṃ ca pariviśya gāyatryāpokṣya gurave idam annaṃ


pariviṣṭaṃ parivekṣyamāṇaṃ cātṛpte svahā havyaṃ na mama evaṃ paramagurave idam annaṃ parameṣṭhigurave idaºº


parātparagurave idaºº viśvarūpadharācāryāya vā ādau gurutrayaṃ tataḥ bhavarūpī gurave idaºº iti


sarvatrānnatyāgaṃ kṛtvā oṃ tadbrahmetyanuvākaṃ brahmārpaṇam ityādi japitvā uttarāpośanottaram ācānteṣūpaviṣṭeṣu


viśiṣṭatāmbūladakṣiṇāvastrādibhir abhyarcya upaviṣṭeṣveva teṣu gurvārādhanāṅgabhūtaṃ tīrthapūjanaṃ kariṣye iti saṃkalpya


caturasramaṇḍalaṃ gomayenopalipya tatra raṅgavalyādibhir alaṅkṛtya tanmaṇḍale dhānyoparipādodakakalaśaṃ saṃsthāpya tatra


gaṅgādi (fol. exp. 32t11–16)



ekādaśehni kartavyaṃ śrāddhaṃ teṣāṃ tu pārvaṇaṃ ||


sa ekoddiṣṭaṃ jalaṃ piṃḍaṃ āśaucaṃ piṃḍasatkriyā ||


na kuruyāt paurvaṇād anyad brahmībhūta parivraje ||


kuṭīcakaṃ tu pradahet pūrayet tu bahūdakaṃ ||


haṃsaṃ jale vinikṣipya paramasaṃsaṃ prakī (fol. 29v16-17)


=== Colophon ===x


Microfilm Details

Reel No. B 380/22

Date of Filming 18-12-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 30-08-2011

Bibliography